Translations of the Heart Sutra in Various Languages


《心经》四种译本


《心经》四种译本 (玄奘、鸠摩罗什、贡噶呼图克图、霍韬晦)

《心经》四种译本

《般若波罗蜜多心经》 - 中文版

(唐·玄奘译)

观自在菩萨,行深般若波罗蜜多时,照见五蕴皆空,度一切苦厄。

舍利子,色不异空,空不异色;色即是空,空即是色。受、想、行、识,亦复如是。舍利子,是诸法空相:不生、不灭;不垢、不净;不增、不减。是故空中无色,无受、想、行、识;无眼、耳、鼻、舌、身、意;无色、声、香、味、触、法;无眼界,乃至无意识界。无无明,亦无无明尽;乃至无老死,亦无老死尽。无苦、集、灭、道;无智亦无得。

以无所得故,菩提萨埵,依般若波罗蜜多故,心无罣碍,无罣碍故,无有恐怖,远离颠倒梦想,究竟涅槃。三世诸佛,依般若波罗蜜多故,得阿耨多罗三藐三菩提。

故知般若波罗蜜多,是大神咒,是大明咒,是无上咒,是无等等咒。能除一切苦,真实不虚。故说般若波罗蜜多咒,即说咒曰:

揭谛!揭谛!波罗揭谛!波罗僧揭谛!菩提萨婆诃!

《般若波罗蜜多心经》 - 梵文版

om namaḥ bhagavatyai ārya-prajñāpāramitāyai!
ārya-avalokiteśvaro bodhisattvo gambhīrāṃ prajñāpāramitā caryāṃ caramāṇo
vyavalokayati sma: pañca-skandhās tāṃś ca svabhāva-śūnyān paśyati sma.
iha śāriputra, rūpaṃ śūnyatā, śūnyatāiva rūpaṃ, rūpān na pṛthak śūnyatā,
śūnyatāyā na pṛthag rūpaṃ, yad rūpaṃ sā śūnyatā, ya śūnyatā tad rūpaṃ.
evam eva vedanā-saṃjñā-saṃskāra-vijñānaṃ.
iha śāriputra, sarva-dharmāḥ śūnyatā-lakṣaṇā, anutpannā aniruddhā, amalā
avimalā, anūnā aparipūrṇāḥ.
tasmāt śūnyatāyāṃ na rūpaṃ, na vedanā, na saṃjñā, na saṃskārāḥ, na
vijñānam; na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi; na
rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ; na cakṣur-dhātuḥ, yāvan na
manovijñāna-dhātuḥ; na avidyā, na avidyā-kṣayo, yāvan na jarā-maraṇam,
na jarā-maraṇa-kṣayo; na duḥkha-samudaya-nirodha-mārgaḥ; na jñānaṃ,
na prāptiḥ.
tasmāt prāptitvād bodhisattvānāṃ prajñāpāramitāṃ āśritya viharati,
cittāvaraṇaṃ nāsti. cittāvaraṇa-nāstitvād atrasto viparyāsātikrānto
niṣṭha-nirvāṇaṃ.
tri-adhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitāṃ āśritya anuttarāṃ
samyak-saṃbodhiṃ abhisambuddhāḥ.
tasmāj jñātavyaṃ, prajñāpāramitā mahā-mantro, mahā-vidyā-mantro,
anuttara-mantro, asama-samanta-mantro, sarva-duḥkha-praśamanaḥ, satyam
amithyātvāt.
tadyathā, gate gate, pāragate, pārasaṃgate, bodhi svāhā.

《般若波罗蜜多心经》 - 日本贝叶,罗马拼音

aryavalokiteśvaro bodhisattvo

iha śāriputra, rūpaṃ śūnyatā, śūnyatāiva rūpaṃ, rūpān na pṛthak śūnyatā, śūnyatāyā na pṛthag rūpaṃ, yad rūpaṃ sā śūnyatā, ya śūnyatā tad rūpaṃ. evam eva vedanā-saṃjñā-saṃskāra-vijñānaṃ.

iha śāriputra, sarva-dharmāḥ śūnyatā-lakṣaṇā, anutpannā aniruddhā, amalā avimalā, anūnā aparipūrṇāḥ.

tasmāt śūnyatāyāṃ na rūpaṃ, na vedanā, na saṃjñā, na saṃskārāḥ, na vijñānam; na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi; na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ; na cakṣur-dhātuḥ, yāvan na manovijñāna-dhātuḥ; na avidyā, na avidyā-kṣayo, yāvan na jarā-maraṇam, na jarā-maraṇa-kṣayo; na duḥkha-samudaya-nirodha-mārgaḥ; na jñānaṃ, na prāptiḥ.

tasmāt prāptitvād bodhisattvānāṃ prajñāpāramitāṃ āśritya viharati, cittāvaraṇaṃ nāsti. cittāvaraṇa-nāstitvād atrasto viparyāsātikrānto niṣṭha-nirvāṇaṃ.

tri-adhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitāṃ āśritya anuttarāṃ samyak-saṃbodhiṃ abhisambuddhāḥ.

gate gate, pāragate, pārasaṃgate, bodhi svāhā.

Back to blog

Leave a comment